सांख्य दर्शनम् / Sankhya Darshanam
सांख्य दर्शनम् / Sankhya Darshanam
भारतीयदर्शनेषु 'सांख्यं' स्वीक्रियते प्राचीनं महत्त्वपूर्णञ्च । सांख्यदर्शनस्य प्रवर्तको वर्तते महर्षिकपिलः । 'संख्यायन्ते - गण्यन्ते पदार्था अस्मिन्निति सांख्यम्' इति व्युत्पत्या प्रथमतः पदार्थानां गणना अस्मिन्नेव दर्शनेऽभूदतः संख्यायाः प्राधान्येन अस्य दर्शनस्य 'सांख्यं ' नाम सर्वथा सार्थकं विद्यते ।
अस्ति सांख्यस्य अपरोऽर्थः ' विवेकज्ञानम् । प्रकृतिपुरुषयोरज्ञाने संसारभावः ज्ञाने च मोक्ष इति प्रकृतिपुरुषयोविवेकज्ञानस्य प्रामुख्येन दर्शनमिदं सांख्यं निगद्यते ।
उपनिषत्सु निर्दिष्टसिद्धान्तानां शास्त्रदृष्ट्या विवेचनं सर्वप्रथमं कपिलमुनिना कृतम् । उपनिषत्कालिकं सांख्यं वेदान्तमिश्रितमासीत् । तद् विभज्य सांख्यं स्वतन्त्रदर्शनपदे कपिलेन प्रतिष्ठापितम् , अतएव कपिलः 'आदि विद्वान्' इति महनीयेन उपाधिना विभूषितो जातः । कपिलमुनेर्द्वे कृती समुपलभ्येते - तत्त्वसमासः , सांख्यसूत्रम् । 'तत्त्वसमासः' द्वाविंशति - लघुसूत्राणां समुच्चयोऽस्ति । सांख्यसूत्रे षडध्यायाः , तेषु च ५३७ संख्याकानि सूत्राणि विद्यन्ते । 'तत्त्वसमासः' सांख्यदर्शनस्य प्राचीनतमो ग्रन्थ इत्यनेके मनीषिणः स्वीकुर्वन्ति । कपिलमुनेः पश्चात् सांख्यमतप्रवर्तकेषु आसुरिपञ्चशिखेश्वरकृष्णाः प्रमुखा आचार्याः सन्ति । एषु ईश्वरकृष्णस्य 'सांख्यकारिका' सांख्यदर्शनस्य प्रामाणिकी लोकप्रिया च रचना विद्यते ।
सांख्यदर्शने पञ्चविंशति तत्त्वानि परिगणितानि तेषु चतुर्विंशति तत्त्वानि सन्ति प्राकृतानि । एकञ्च पुरुषतत्त्वं वर्तते । एषामेव पञ्चविंशतितत्त्वानां गणनाऽभूत्सांख्यदर्शने ।
कार्यकारणविषयेऽस्ति सांख्यस्यैकं विशिष्टं मतं यत् 'सत्कार्यवाद' शब्देन प्रसिद्धम् । सांख्यदर्शनं कारणव्यापारात् प्रागपि कार्यं सदिति स्वीकरोति । न्यायवैशेषिकमतं कारणव्यापारात् पूर्वं कार्यमसदिति मनुते । सांख्यस्याभिमतः परिणामवादो न तु विवर्तवादः ।
सांख्यदर्शनस्य पञ्चविंशतितमं तत्त्वं पुरुषः । स हि पुरुषः स्वयंसिद्धोऽनेकश्च । सांख्यं युक्त्या पुरुषबहुत्वं प्रतिपादयति । प्रकृतिपुरुषयोः संयोगेन भवति विश्वस्य सृष्टिः । प्रलयकाले त्रिगुणात्मिका प्रकृतिस्तिष्ठति साम्यावस्थायाम् । प्रकृत्या पुरुषस्य संयोगे जाते त्रिषु गुणेषु क्षोभ उत्पद्यते । त्रयोऽपि गुणास्तदा विषमा भवन्ति । प्रकृत्या अस्यामेव विषमावस्थायां सृष्टिकार्यमारभ्यते । सांख्याः प्रमेयं ज्ञातुं प्रत्यक्षम् , अनुमानम् , शब्द इति त्रीण्येव प्रमाणानि स्वीचक्रुः ।
सांख्यदर्शने पुरुषः चेतनः निष्क्रियः द्रष्टा च वर्तते । प्रकृतिरचेतना सक्रिया त्रिगुणात्मिका च विद्यते । पुरुषोऽस्ति स्वभावतोऽसंगो मुक्तश्च , किन्तु अविवेकवशात् प्रकृत्या संयुज्यते । अनेनैव संयोगेन प्रकृतिजन्यैः दुःखैः पुरुषः प्रतिबिम्बितो भवति । अयमेव पुरुषस्य संसारभावः कथ्यते । संसारभावस्य मूलमविवेको निवृत्तिसाधनञ्च विवेको भवतः । सांख्यदर्शने प्रकृतिपुरुषयोर्भेदज्ञानं , पुरुषस्य प्रकृतेः पृथक् स्थितिर्वा अपवर्ग ( मोक्षः ) उच्यते । नष्टे शरीरे पुरुष ऐकान्तिकात्यन्तिकदुःखत्रयविनाशं प्राप्नोति । अस्या एवावस्थायाः शास्त्रीयाभिधा विद्यते विदेहमुक्तिः ।
सांख्यस्य तत्त्वमीमांसा वैशेषिकपदार्थमीमांसापेक्षया अधिका युक्तिसंगता वर्तते । विद्यते सांख्यस्य तत्त्वविश्लेषणं लोकदृष्ट्या व्यावहारिक द्वैतमतसमर्थकञ्च ।
सन्दर्भ- संस्कृत वाङ्गमय का बृहद इतिहास
1 टिप्पणियाँ
Samyak pratipaaditham asti
जवाब देंहटाएं